Śiva Pañchākṣarī Stotram
Śiva Pañchākṣarī Stotram

The Śiva Pañchākṣarī Stotram is one of the most beloved hymns dedicated to Lord Shiva. Each verse honors one syllable of the sacred mantra ॐ नमः शिवाय (Om Namah Shivaya) — the five-syllable mantra known as the Pañchākṣarī. Together, they represent the five elements — Earth, Water, Fire, Air, and Space — reminding us that Shiva is present in every aspect of existence.

Chanting this stotram with devotion brings peace, protection, and the blessings of Mahadeva, leading the devotee towards spiritual liberation.


📜 Sanskrit Text

Invocation:
ॐ नमः शिवाय शिवाय नमः ॐ
ॐ नमः शिवाय शिवाय नमः ॐ

Verse 1
नागेन्द्रहाराय त्रिलोचनाय
भस्माङ्गरागाय महेश्वराय ।
नित्याय शुद्धाय दिगम्बराय
तस्मै "न" काराय नमः शिवाय ॥ 1 ॥

Verse 2
मन्दाकिनी सलिल चन्दनचर्चिताय
नन्दीश्वर प्रमथनाथ महेश्वराय ।
मन्दारमुख्य बहुपुष्प सुपूजिताय
तस्मै "म" काराय नमः शिवाय ॥ 2 ॥

Verse 3
शिवाय गौरी वदनाब्ज बृन्द
सूर्याय दक्षाध्वर नाशकाय ।
श्रीनीलकण्ठाय वृषभध्वजाय
तस्मै "शि" काराय नमः शिवाय ॥ 3 ॥

Verse 4
वसिष्ठकुम्भोद्भव गौतमार्य
मुनीन्द्र देवर्चित शेखराय ।
चन्द्रार्क वैश्वानर लोचनाय
तस्मै "व" काराय नमः शिवाय ॥ 4 ॥

Verse 5
यज्ञस्वरूपाय जटाधराय
पिनाकहस्ताय सनातनाय ।
दिव्याय देवाय दिगम्बराय
तस्मै "य" काराय नमः शिवाय ॥ 5 ॥

Phalaśruti (Conclusion)
पञ्चाक्षरमिदं पुण्यं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥


🔤 Transliteration

Om Namah Shivaya Shivaya Namah Om
Om Namah Shivaya Shivaya Namah Om

Nāgendrahārāya Trilocanāya
Bhasmāṅgarāgāya Maheśvarāya |
Nityāya Śuddhāya Digambarāya
Tasmai "Na" Kārāya Namah Śivāya || 1 ||

Mandākinī Salila Candana Carcitāya
Nandīśvara Pramathanātha Maheśvarāya |
Mandāra Mukhya Bahupuṣpa Supūjitāya
Tasmai "Ma" Kārāya Namah Śivāya || 2 ||

Śivāya Gaurī Vadanābja Vṛnda
Sūryāya Dakṣādhyavara Nāśakāya |
Śrī Nīlakaṇṭhāya Vṛṣabhadhvajāya
Tasmai "Śi" Kārāya Namah Śivāya || 3 ||

Vasiṣṭha Kumbhodbhava Gautamārya
Munīndra Devārcita Śekharāya |
Candrārka Vaiśvānara Lōcanāya
Tasmai "Va" Kārāya Namah Śivāya || 4 ||

Yajña Svarūpāya Jaṭādharāya
Pināka Hastāya Sanātanāya |
Divyāya Devāya Digambarāya
Tasmai "Ya" Kārāya Namah Śivāya || 5 ||

Phalaśruti:
Pañcākṣaramidaṃ Puṇyaṃ Yaḥ PaṭhecChiva Sannidhau |
Śivalōkamavāpnōti Śivena Saha Mōdatē ||


✨ Meaning (Essence)

  • Each verse glorifies Shiva with a quality and links it to one syllable of the mantra “Na-Ma-Śi-Va-Ya”.

  • Together, they form the Pañchākṣarī Mantra – Om Namah Shivaya, representing the five elements (Earth, Water, Fire, Air, Space).

  • Chanting this hymn in front of Shiva brings purity, protection, and final liberation.

Phalaśruti: Whoever recites this stotra near Lord Shiva attains Shivaloka and eternal bliss in union with Him.


🌺 How to Use in Devotion

  • Chant this stotram daily after offering Bilva leaves.

  • Recite on Mondays, Pradosha, and Maha Shivaratri.

  • Even reading silently brings merit.